Search This Blog

JSD Contact Form

Name

Email *

Message *

25 August 2016

Mahalakshmi Ashtakam

The Mahalakshmi Ashtakam is a sanskrit hymn composed in eight stanzas. This is a prayer to Goddess Maha Lakshmi who is also called “Shree” and represents wealth as well as auspiciousness. Sri Mahalakshmi Ashtakam originally appeared in Padmapuranam (Padma Purana). It is considered to have been first recited by Indra, the Lord of the Devas to propitiate Goddess Mahalakshmi. The meaning of the hymn is explained below the lyrics.

Lyrics

नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते ।
शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते ॥१॥
Namastestu Mahaa-Maaye Shrii-Piitthe Sura-Puujite |
Shangkha-Cakra-Gadaa-Haste Mahaalakssmi Namostute ||1||

नमस्ते गरुडारूढे कोलासुरभयंकरि ।
सर्वपापहरे देवि महालक्ष्मि नमोऽस्तुते ॥२॥
Namaste Garudda-Aaruuddhe Kola-Aasura-Bhayamkari |
Sarva-Paapa-Hare Devi Mahaalakssmi Namostute ||2||

सर्वज्ञे सर्ववरदे सर्वदुष्टभयंकरि ।
सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तुते ॥३॥
Sarvajnye Sarva-Varade Sarva-Dusstta-Bhayamkari |
Sarva-Duhkha-Hare Devi Mahaalakssmi Namostute ||3||

सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि ।
मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तुते ॥४॥
Siddhi-Buddhi-Prade Devi Bhukti-Mukti-Pradaayini |
Mantra-Muurte Sadaa Devi Mahaalakssmi Namostute ||4||

आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि ।
योगजे योगसम्भूते महालक्ष्मि नमोऽस्तुते ॥५॥
Aady-Anta-Rahite Devi Aadya-Shakti-Maheshvari |
Yogaje Yoga-Sambhuute Mahaalakssmi Namostute ||5||

स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे ।
महापापहरे देवि महालक्ष्मि नमोऽस्तुते ॥६॥
Sthuula-Suukssma-Mahaaroudre Mahaa-Shakti-Mahodare |
Mahaa-Paapa-Hare Devi Mahaalakssmi Namostute ||6||

पद्मासन स्थिते देवि परब्रह्म स्वरूपिणि ।
परमेशि जगन्मातः महालक्ष्मि नमोऽस्तुते ॥ 7 ॥
Padma-Aasana-Sthite Devi Para-Brahma-Svaruupinni |
Parameshi Jagan-Maatah-Mahaalakssmi Namostute ||7||

श्वेताम्बरधरे देवि नानालङ्कार भूषिते ।
जगस्थिते जगन्मातः महालक्ष्मि नमोऽस्तुते ॥ 8 ॥
Shveta-Ambara-Dhare Devi Naana-Alangkaara-Bhuussite |
Jagatsthite Jagan-Maatah-Mahaalakssmi Namostute ||8||

महालक्ष्म्यष्टकं स्तोत्रं यः पठेद्भक्तिमान्नरः ।
सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥९॥
Mahaalakssmy-Assttakam Stotram Yah Patthed-Bhaktimaan-Narah |
Sarva-Siddhim-Avaapnoti Raajyam Praapnoti Sarvadaa ||9||

एककाले पठेन्नित्यं महापापविनाशनम् ।
द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः ॥१०॥
Eka-Kaale Patthen-Nityam Mahaa-Paapa-Vinaashanam |
Dvi-Kaalam Yah Patthen-Nityam Dhana-Dhaanya-Samanvitah ||10||

त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम् ।
महालक्ष्मिर्भवेन्नित्यं प्रसन्ना वरदा शुभा ॥११॥
Tri-Kaalam Yah Patthen-Nityam Mahaa-Shatru-Vinaashanam |
Mahaalakssmir-Bhaven-Nityam Prasannaa Varadaa Shubhaa ||11||