1. Tato yuddha parishraantam samare chintayaa sthitam |
Raavanam chaagrato drishtvaa yuddhaaya samupasthitam ||
2. Daivataishcha samaagamya drashtu mabhyaagato ranam |
Upaagamyaabraveed raamam agastyo bhagavaan rishih ||
3. Rama Rama mahaa baaho shrunu guhyam sanaatanam |
Yena sarvaanareen vatsa samare vijayishyasi ||
4. Aaditya Hridayam punyam sarva shatru vinaashanam |
Jayaavaham japennityam akshayyam paramam shivam ||
5. Sarva mangala maangalyam sarva paapa pranaashanam |
Chintaa shoka prashamanam ayur vardhanamuttamam ||
6. Rashmi mantam samudyantam devaasura namaskritam |
Poojayasva vivasvantam bhaaskaram bhuvaneshvaram ||
7. Sarva devaatmako hyeshaha tejasvee rashmi bhaavanah |
Yesha devaasura ganaan lokaan paati gabhastibhih ||
8. Yesha brahmaa cha vishnuscha shivah skandah prajaapatih |
Mahendro dhanadah kaalo yamassomo hyappam patih ||
9. Pitaro vasavassaadhyaa hyashvinou maruto manuh |
Vaayur vahnih prajaah praanaha ritukartaa prabhaakarah ||
10. Aadityassavitaa sooryah khagah pooshaa gabhastimaan |
Suvarna sadrisho bhaanur hiranyaretaa divaakarah ||
11. Haridashwah sahasraarchih sapta saptir mareechimaan |
Timironmathanah shambhuh stvashtaa maartanda amshumaan ||
12. Hiranya garbhah shishiras tapano bhaaskaro ravih |
Agni garbhoditeh putrah shankhah shishira naashanaha ||
13. Vyoma naathah stamo bhedee rig yajussaama paaragah |
Ghana vrishti rapaam mitro vindhya veethee plavagamaha ||
14. Aatapee mandalee mrityuhu pingalah sarva taapanaha |
Kavir vishwo mahaa tejaa raktassarva bhavod bhavaha ||
15. Nakshatra graha taaraanaam adhipo vishva bhaavanaha |
Tejasaamapi tejasvee dvaadashaatman namostute ||
16. Namah poorvaaya giraye paschimaayaadraye namah |
Jyotirganaanaam pataye dinaadhipataye namah ||
17. Jayaaya jaya bhadraaya haryashvaaya namo namah |
Namo namah sahasraamsho aadityaaya namo namah ||
18. Nama ugraaya veeraaya saarangaaya namo namah |
Namah padma prabodhaaya maartaandaaya namo namah ||
19. Brahmeshaanaachyuteshaaya sooryaayaaditya varchase |
Bhaasvate sarva bhakshaaya roudraaya vapushe namaha ||
20. Tamoghnaaya himaghnaaya shatrughnaaya mitaatmane |
Krutaghaghnaaya devaaya jyotishaam pataye namaha ||
21. Tapta chaameekaraabhaaya vahnaye vishwa karmane |
Namastamobhi nighnaaya ruchaye loka saakshine ||
22. Naashayatyesha vai bhootam tadeva srijati prabhuhu |
Paayatyesha tapatyesha varshatyesha gabhastibhihi ||
23. Esha supteshu jaagarti bhooteshu pari nishthitaha |
Yesha Yevaagni hotramcha phalam chivaagni hotrinaam ||
24. Vedaashcha kratavashchaiva kratoonaam phalameva cha |
Yaani krityaani lokeshu sarva esha ravih prabhuh ||
25. Enam aapatsu krichchreshu kaantaareshu bhayeshu cha |
Keertayan purushah kashchin naavaseedati raaghava ||
26. Poojayasvaina mekaagro deva devam jagatpatim |
Etat trigunitam japtvaa yuddheshu vijayishyasi ||
27. Asmin kshane mahaa baaho raavanam tvam vadhishyasi |
Evamuktvaa tadaagastyo jagaama cha yathaagatam ||
28. Etachchrutvaa mahaa tejaa nashta shoko abhavattadaa |
Dhaarayaamaasa supreeto raghavah prayataatmavaan ||
29. Aadityam prekshya japtvaa tu param harshamavaaptavaan |
Triraachamya shuchir bhootvaa dhanu raadaaya veeryavaan ||
30. Raavanam prekshya hrishtaatmaa yuddhaaya samupaagamat |
Sarva yatnena mahataa vadhe tasya dhrito bhavat ||
31. Atha ravi ravadannirikshya raamam
mudita manaah paramam prahrishyamaanah
Nishi chara pati samkshayam viditvaa
suragana madhyagato vachastvareti ||
32. Sooryam sundaralokanatham amrutham vedaantasaaram shivam
Gnyanabrahmamayam suresha mukutam lokaika chitraswayam
Indraaditya niraadhipam suragurum thrailokya choodamanim
Brahmma vishnu shivaswaroopahrudayam vande sadaa bhaaskaram ||
33. Bhaano bhaaskara maartaanda chanda rashmi diwakaraha |
Aayuraarogyamaishwaryam shriyam putramshcha daehi mae ||
Chaaya swarchalaa sametha shri sooryanarayanaswaamine namaha
Om tat sat
Raavanam chaagrato drishtvaa yuddhaaya samupasthitam ||
2. Daivataishcha samaagamya drashtu mabhyaagato ranam |
Upaagamyaabraveed raamam agastyo bhagavaan rishih ||
3. Rama Rama mahaa baaho shrunu guhyam sanaatanam |
Yena sarvaanareen vatsa samare vijayishyasi ||
4. Aaditya Hridayam punyam sarva shatru vinaashanam |
Jayaavaham japennityam akshayyam paramam shivam ||
5. Sarva mangala maangalyam sarva paapa pranaashanam |
Chintaa shoka prashamanam ayur vardhanamuttamam ||
6. Rashmi mantam samudyantam devaasura namaskritam |
Poojayasva vivasvantam bhaaskaram bhuvaneshvaram ||
7. Sarva devaatmako hyeshaha tejasvee rashmi bhaavanah |
Yesha devaasura ganaan lokaan paati gabhastibhih ||
8. Yesha brahmaa cha vishnuscha shivah skandah prajaapatih |
Mahendro dhanadah kaalo yamassomo hyappam patih ||
9. Pitaro vasavassaadhyaa hyashvinou maruto manuh |
Vaayur vahnih prajaah praanaha ritukartaa prabhaakarah ||
10. Aadityassavitaa sooryah khagah pooshaa gabhastimaan |
Suvarna sadrisho bhaanur hiranyaretaa divaakarah ||
11. Haridashwah sahasraarchih sapta saptir mareechimaan |
Timironmathanah shambhuh stvashtaa maartanda amshumaan ||
12. Hiranya garbhah shishiras tapano bhaaskaro ravih |
Agni garbhoditeh putrah shankhah shishira naashanaha ||
13. Vyoma naathah stamo bhedee rig yajussaama paaragah |
Ghana vrishti rapaam mitro vindhya veethee plavagamaha ||
14. Aatapee mandalee mrityuhu pingalah sarva taapanaha |
Kavir vishwo mahaa tejaa raktassarva bhavod bhavaha ||
15. Nakshatra graha taaraanaam adhipo vishva bhaavanaha |
Tejasaamapi tejasvee dvaadashaatman namostute ||
16. Namah poorvaaya giraye paschimaayaadraye namah |
Jyotirganaanaam pataye dinaadhipataye namah ||
17. Jayaaya jaya bhadraaya haryashvaaya namo namah |
Namo namah sahasraamsho aadityaaya namo namah ||
18. Nama ugraaya veeraaya saarangaaya namo namah |
Namah padma prabodhaaya maartaandaaya namo namah ||
19. Brahmeshaanaachyuteshaaya sooryaayaaditya varchase |
Bhaasvate sarva bhakshaaya roudraaya vapushe namaha ||
20. Tamoghnaaya himaghnaaya shatrughnaaya mitaatmane |
Krutaghaghnaaya devaaya jyotishaam pataye namaha ||
21. Tapta chaameekaraabhaaya vahnaye vishwa karmane |
Namastamobhi nighnaaya ruchaye loka saakshine ||
22. Naashayatyesha vai bhootam tadeva srijati prabhuhu |
Paayatyesha tapatyesha varshatyesha gabhastibhihi ||
23. Esha supteshu jaagarti bhooteshu pari nishthitaha |
Yesha Yevaagni hotramcha phalam chivaagni hotrinaam ||
24. Vedaashcha kratavashchaiva kratoonaam phalameva cha |
Yaani krityaani lokeshu sarva esha ravih prabhuh ||
25. Enam aapatsu krichchreshu kaantaareshu bhayeshu cha |
Keertayan purushah kashchin naavaseedati raaghava ||
26. Poojayasvaina mekaagro deva devam jagatpatim |
Etat trigunitam japtvaa yuddheshu vijayishyasi ||
27. Asmin kshane mahaa baaho raavanam tvam vadhishyasi |
Evamuktvaa tadaagastyo jagaama cha yathaagatam ||
28. Etachchrutvaa mahaa tejaa nashta shoko abhavattadaa |
Dhaarayaamaasa supreeto raghavah prayataatmavaan ||
29. Aadityam prekshya japtvaa tu param harshamavaaptavaan |
Triraachamya shuchir bhootvaa dhanu raadaaya veeryavaan ||
30. Raavanam prekshya hrishtaatmaa yuddhaaya samupaagamat |
Sarva yatnena mahataa vadhe tasya dhrito bhavat ||
31. Atha ravi ravadannirikshya raamam
mudita manaah paramam prahrishyamaanah
Nishi chara pati samkshayam viditvaa
suragana madhyagato vachastvareti ||
32. Sooryam sundaralokanatham amrutham vedaantasaaram shivam
Gnyanabrahmamayam suresha mukutam lokaika chitraswayam
Indraaditya niraadhipam suragurum thrailokya choodamanim
Brahmma vishnu shivaswaroopahrudayam vande sadaa bhaaskaram ||
33. Bhaano bhaaskara maartaanda chanda rashmi diwakaraha |
Aayuraarogyamaishwaryam shriyam putramshcha daehi mae ||
Chaaya swarchalaa sametha shri sooryanarayanaswaamine namaha
Om tat sat